सुबन्तावली ?सांसर्गविद्य

Roma

पुमान्एकद्विबहु
प्रथमासांसर्गविद्यः सांसर्गविद्यौ सांसर्गविद्याः
सम्बोधनम्सांसर्गविद्य सांसर्गविद्यौ सांसर्गविद्याः
द्वितीयासांसर्गविद्यम् सांसर्गविद्यौ सांसर्गविद्यान्
तृतीयासांसर्गविद्येन सांसर्गविद्याभ्याम् सांसर्गविद्यैः सांसर्गविद्येभिः
चतुर्थीसांसर्गविद्याय सांसर्गविद्याभ्याम् सांसर्गविद्येभ्यः
पञ्चमीसांसर्गविद्यात् सांसर्गविद्याभ्याम् सांसर्गविद्येभ्यः
षष्ठीसांसर्गविद्यस्य सांसर्गविद्ययोः सांसर्गविद्यानाम्
सप्तमीसांसर्गविद्ये सांसर्गविद्ययोः सांसर्गविद्येषु

समास सांसर्गविद्य

अव्यय ॰सांसर्गविद्यम् ॰सांसर्गविद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria