Declension table of ?sānnāyyakumbhī

Deva

FeminineSingularDualPlural
Nominativesānnāyyakumbhī sānnāyyakumbhyau sānnāyyakumbhyaḥ
Vocativesānnāyyakumbhi sānnāyyakumbhyau sānnāyyakumbhyaḥ
Accusativesānnāyyakumbhīm sānnāyyakumbhyau sānnāyyakumbhīḥ
Instrumentalsānnāyyakumbhyā sānnāyyakumbhībhyām sānnāyyakumbhībhiḥ
Dativesānnāyyakumbhyai sānnāyyakumbhībhyām sānnāyyakumbhībhyaḥ
Ablativesānnāyyakumbhyāḥ sānnāyyakumbhībhyām sānnāyyakumbhībhyaḥ
Genitivesānnāyyakumbhyāḥ sānnāyyakumbhyoḥ sānnāyyakumbhīnām
Locativesānnāyyakumbhyām sānnāyyakumbhyoḥ sānnāyyakumbhīṣu

Compound sānnāyyakumbhi - sānnāyyakumbhī -

Adverb -sānnāyyakumbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria