सुबन्तावली ?सान्नाय्यकुम्भी

Roma

स्त्रीएकद्विबहु
प्रथमासान्नाय्यकुम्भी सान्नाय्यकुम्भ्यौ सान्नाय्यकुम्भ्यः
सम्बोधनम्सान्नाय्यकुम्भि सान्नाय्यकुम्भ्यौ सान्नाय्यकुम्भ्यः
द्वितीयासान्नाय्यकुम्भीम् सान्नाय्यकुम्भ्यौ सान्नाय्यकुम्भीः
तृतीयासान्नाय्यकुम्भ्या सान्नाय्यकुम्भीभ्याम् सान्नाय्यकुम्भीभिः
चतुर्थीसान्नाय्यकुम्भ्यै सान्नाय्यकुम्भीभ्याम् सान्नाय्यकुम्भीभ्यः
पञ्चमीसान्नाय्यकुम्भ्याः सान्नाय्यकुम्भीभ्याम् सान्नाय्यकुम्भीभ्यः
षष्ठीसान्नाय्यकुम्भ्याः सान्नाय्यकुम्भ्योः सान्नाय्यकुम्भीनाम्
सप्तमीसान्नाय्यकुम्भ्याम् सान्नाय्यकुम्भ्योः सान्नाय्यकुम्भीषु

समास सान्नाय्यकुम्भि सान्नाय्यकुम्भी

अव्यय ॰सान्नाय्यकुम्भि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria