Declension table of ?sāṅkrāmika

Deva

MasculineSingularDualPlural
Nominativesāṅkrāmikaḥ sāṅkrāmikau sāṅkrāmikāḥ
Vocativesāṅkrāmika sāṅkrāmikau sāṅkrāmikāḥ
Accusativesāṅkrāmikam sāṅkrāmikau sāṅkrāmikān
Instrumentalsāṅkrāmikeṇa sāṅkrāmikābhyām sāṅkrāmikaiḥ sāṅkrāmikebhiḥ
Dativesāṅkrāmikāya sāṅkrāmikābhyām sāṅkrāmikebhyaḥ
Ablativesāṅkrāmikāt sāṅkrāmikābhyām sāṅkrāmikebhyaḥ
Genitivesāṅkrāmikasya sāṅkrāmikayoḥ sāṅkrāmikāṇām
Locativesāṅkrāmike sāṅkrāmikayoḥ sāṅkrāmikeṣu

Compound sāṅkrāmika -

Adverb -sāṅkrāmikam -sāṅkrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria