सुबन्तावली ?साङ्क्रामिक

Roma

पुमान्एकद्विबहु
प्रथमासाङ्क्रामिकः साङ्क्रामिकौ साङ्क्रामिकाः
सम्बोधनम्साङ्क्रामिक साङ्क्रामिकौ साङ्क्रामिकाः
द्वितीयासाङ्क्रामिकम् साङ्क्रामिकौ साङ्क्रामिकान्
तृतीयासाङ्क्रामिकेण साङ्क्रामिकाभ्याम् साङ्क्रामिकैः साङ्क्रामिकेभिः
चतुर्थीसाङ्क्रामिकाय साङ्क्रामिकाभ्याम् साङ्क्रामिकेभ्यः
पञ्चमीसाङ्क्रामिकात् साङ्क्रामिकाभ्याम् साङ्क्रामिकेभ्यः
षष्ठीसाङ्क्रामिकस्य साङ्क्रामिकयोः साङ्क्रामिकाणाम्
सप्तमीसाङ्क्रामिके साङ्क्रामिकयोः साङ्क्रामिकेषु

समास साङ्क्रामिक

अव्यय ॰साङ्क्रामिकम् ॰साङ्क्रामिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria