Declension table of ?sāṅkhyasaptati

Deva

FeminineSingularDualPlural
Nominativesāṅkhyasaptatiḥ sāṅkhyasaptatī sāṅkhyasaptatayaḥ
Vocativesāṅkhyasaptate sāṅkhyasaptatī sāṅkhyasaptatayaḥ
Accusativesāṅkhyasaptatim sāṅkhyasaptatī sāṅkhyasaptatīḥ
Instrumentalsāṅkhyasaptatyā sāṅkhyasaptatibhyām sāṅkhyasaptatibhiḥ
Dativesāṅkhyasaptatyai sāṅkhyasaptataye sāṅkhyasaptatibhyām sāṅkhyasaptatibhyaḥ
Ablativesāṅkhyasaptatyāḥ sāṅkhyasaptateḥ sāṅkhyasaptatibhyām sāṅkhyasaptatibhyaḥ
Genitivesāṅkhyasaptatyāḥ sāṅkhyasaptateḥ sāṅkhyasaptatyoḥ sāṅkhyasaptatīnām
Locativesāṅkhyasaptatyām sāṅkhyasaptatau sāṅkhyasaptatyoḥ sāṅkhyasaptatiṣu

Compound sāṅkhyasaptati -

Adverb -sāṅkhyasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria