सुबन्तावली ?साङ्ख्यसप्तति

Roma

स्त्रीएकद्विबहु
प्रथमासाङ्ख्यसप्ततिः साङ्ख्यसप्तती साङ्ख्यसप्ततयः
सम्बोधनम्साङ्ख्यसप्तते साङ्ख्यसप्तती साङ्ख्यसप्ततयः
द्वितीयासाङ्ख्यसप्ततिम् साङ्ख्यसप्तती साङ्ख्यसप्ततीः
तृतीयासाङ्ख्यसप्तत्या साङ्ख्यसप्ततिभ्याम् साङ्ख्यसप्ततिभिः
चतुर्थीसाङ्ख्यसप्तत्यै साङ्ख्यसप्ततये साङ्ख्यसप्ततिभ्याम् साङ्ख्यसप्ततिभ्यः
पञ्चमीसाङ्ख्यसप्तत्याः साङ्ख्यसप्ततेः साङ्ख्यसप्ततिभ्याम् साङ्ख्यसप्ततिभ्यः
षष्ठीसाङ्ख्यसप्तत्याः साङ्ख्यसप्ततेः साङ्ख्यसप्तत्योः साङ्ख्यसप्ततीनाम्
सप्तमीसाङ्ख्यसप्तत्याम् साङ्ख्यसप्ततौ साङ्ख्यसप्तत्योः साङ्ख्यसप्ततिषु

समास साङ्ख्यसप्तति

अव्यय ॰साङ्ख्यसप्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria