Declension table of ?sāṅkhyācārya

Deva

MasculineSingularDualPlural
Nominativesāṅkhyācāryaḥ sāṅkhyācāryau sāṅkhyācāryāḥ
Vocativesāṅkhyācārya sāṅkhyācāryau sāṅkhyācāryāḥ
Accusativesāṅkhyācāryam sāṅkhyācāryau sāṅkhyācāryān
Instrumentalsāṅkhyācāryeṇa sāṅkhyācāryābhyām sāṅkhyācāryaiḥ sāṅkhyācāryebhiḥ
Dativesāṅkhyācāryāya sāṅkhyācāryābhyām sāṅkhyācāryebhyaḥ
Ablativesāṅkhyācāryāt sāṅkhyācāryābhyām sāṅkhyācāryebhyaḥ
Genitivesāṅkhyācāryasya sāṅkhyācāryayoḥ sāṅkhyācāryāṇām
Locativesāṅkhyācārye sāṅkhyācāryayoḥ sāṅkhyācāryeṣu

Compound sāṅkhyācārya -

Adverb -sāṅkhyācāryam -sāṅkhyācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria