सुबन्तावली ?साङ्ख्याचार्य

Roma

पुमान्एकद्विबहु
प्रथमासाङ्ख्याचार्यः साङ्ख्याचार्यौ साङ्ख्याचार्याः
सम्बोधनम्साङ्ख्याचार्य साङ्ख्याचार्यौ साङ्ख्याचार्याः
द्वितीयासाङ्ख्याचार्यम् साङ्ख्याचार्यौ साङ्ख्याचार्यान्
तृतीयासाङ्ख्याचार्येण साङ्ख्याचार्याभ्याम् साङ्ख्याचार्यैः साङ्ख्याचार्येभिः
चतुर्थीसाङ्ख्याचार्याय साङ्ख्याचार्याभ्याम् साङ्ख्याचार्येभ्यः
पञ्चमीसाङ्ख्याचार्यात् साङ्ख्याचार्याभ्याम् साङ्ख्याचार्येभ्यः
षष्ठीसाङ्ख्याचार्यस्य साङ्ख्याचार्ययोः साङ्ख्याचार्याणाम्
सप्तमीसाङ्ख्याचार्ये साङ्ख्याचार्ययोः साङ्ख्याचार्येषु

समास साङ्ख्याचार्य

अव्यय ॰साङ्ख्याचार्यम् ॰साङ्ख्याचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria