Declension table of ?sāṅkaryakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativesāṅkaryakhaṇḍanam sāṅkaryakhaṇḍane sāṅkaryakhaṇḍanāni
Vocativesāṅkaryakhaṇḍana sāṅkaryakhaṇḍane sāṅkaryakhaṇḍanāni
Accusativesāṅkaryakhaṇḍanam sāṅkaryakhaṇḍane sāṅkaryakhaṇḍanāni
Instrumentalsāṅkaryakhaṇḍanena sāṅkaryakhaṇḍanābhyām sāṅkaryakhaṇḍanaiḥ
Dativesāṅkaryakhaṇḍanāya sāṅkaryakhaṇḍanābhyām sāṅkaryakhaṇḍanebhyaḥ
Ablativesāṅkaryakhaṇḍanāt sāṅkaryakhaṇḍanābhyām sāṅkaryakhaṇḍanebhyaḥ
Genitivesāṅkaryakhaṇḍanasya sāṅkaryakhaṇḍanayoḥ sāṅkaryakhaṇḍanānām
Locativesāṅkaryakhaṇḍane sāṅkaryakhaṇḍanayoḥ sāṅkaryakhaṇḍaneṣu

Compound sāṅkaryakhaṇḍana -

Adverb -sāṅkaryakhaṇḍanam -sāṅkaryakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria