सुबन्तावली ?साङ्कर्यखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमासाङ्कर्यखण्डनम् साङ्कर्यखण्डने साङ्कर्यखण्डनानि
सम्बोधनम्साङ्कर्यखण्डन साङ्कर्यखण्डने साङ्कर्यखण्डनानि
द्वितीयासाङ्कर्यखण्डनम् साङ्कर्यखण्डने साङ्कर्यखण्डनानि
तृतीयासाङ्कर्यखण्डनेन साङ्कर्यखण्डनाभ्याम् साङ्कर्यखण्डनैः
चतुर्थीसाङ्कर्यखण्डनाय साङ्कर्यखण्डनाभ्याम् साङ्कर्यखण्डनेभ्यः
पञ्चमीसाङ्कर्यखण्डनात् साङ्कर्यखण्डनाभ्याम् साङ्कर्यखण्डनेभ्यः
षष्ठीसाङ्कर्यखण्डनस्य साङ्कर्यखण्डनयोः साङ्कर्यखण्डनानाम्
सप्तमीसाङ्कर्यखण्डने साङ्कर्यखण्डनयोः साङ्कर्यखण्डनेषु

समास साङ्कर्यखण्डन

अव्यय ॰साङ्कर्यखण्डनम् ॰साङ्कर्यखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria