Declension table of ?sāṅkṣepika

Deva

MasculineSingularDualPlural
Nominativesāṅkṣepikaḥ sāṅkṣepikau sāṅkṣepikāḥ
Vocativesāṅkṣepika sāṅkṣepikau sāṅkṣepikāḥ
Accusativesāṅkṣepikam sāṅkṣepikau sāṅkṣepikān
Instrumentalsāṅkṣepikeṇa sāṅkṣepikābhyām sāṅkṣepikaiḥ sāṅkṣepikebhiḥ
Dativesāṅkṣepikāya sāṅkṣepikābhyām sāṅkṣepikebhyaḥ
Ablativesāṅkṣepikāt sāṅkṣepikābhyām sāṅkṣepikebhyaḥ
Genitivesāṅkṣepikasya sāṅkṣepikayoḥ sāṅkṣepikāṇām
Locativesāṅkṣepike sāṅkṣepikayoḥ sāṅkṣepikeṣu

Compound sāṅkṣepika -

Adverb -sāṅkṣepikam -sāṅkṣepikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria