सुबन्तावली ?साङ्क्षेपिक

Roma

पुमान्एकद्विबहु
प्रथमासाङ्क्षेपिकः साङ्क्षेपिकौ साङ्क्षेपिकाः
सम्बोधनम्साङ्क्षेपिक साङ्क्षेपिकौ साङ्क्षेपिकाः
द्वितीयासाङ्क्षेपिकम् साङ्क्षेपिकौ साङ्क्षेपिकान्
तृतीयासाङ्क्षेपिकेण साङ्क्षेपिकाभ्याम् साङ्क्षेपिकैः साङ्क्षेपिकेभिः
चतुर्थीसाङ्क्षेपिकाय साङ्क्षेपिकाभ्याम् साङ्क्षेपिकेभ्यः
पञ्चमीसाङ्क्षेपिकात् साङ्क्षेपिकाभ्याम् साङ्क्षेपिकेभ्यः
षष्ठीसाङ्क्षेपिकस्य साङ्क्षेपिकयोः साङ्क्षेपिकाणाम्
सप्तमीसाङ्क्षेपिके साङ्क्षेपिकयोः साङ्क्षेपिकेषु

समास साङ्क्षेपिक

अव्यय ॰साङ्क्षेपिकम् ॰साङ्क्षेपिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria