Declension table of ?sāṅkṛtyāyanī

Deva

FeminineSingularDualPlural
Nominativesāṅkṛtyāyanī sāṅkṛtyāyanyau sāṅkṛtyāyanyaḥ
Vocativesāṅkṛtyāyani sāṅkṛtyāyanyau sāṅkṛtyāyanyaḥ
Accusativesāṅkṛtyāyanīm sāṅkṛtyāyanyau sāṅkṛtyāyanīḥ
Instrumentalsāṅkṛtyāyanyā sāṅkṛtyāyanībhyām sāṅkṛtyāyanībhiḥ
Dativesāṅkṛtyāyanyai sāṅkṛtyāyanībhyām sāṅkṛtyāyanībhyaḥ
Ablativesāṅkṛtyāyanyāḥ sāṅkṛtyāyanībhyām sāṅkṛtyāyanībhyaḥ
Genitivesāṅkṛtyāyanyāḥ sāṅkṛtyāyanyoḥ sāṅkṛtyāyanīnām
Locativesāṅkṛtyāyanyām sāṅkṛtyāyanyoḥ sāṅkṛtyāyanīṣu

Compound sāṅkṛtyāyani - sāṅkṛtyāyanī -

Adverb -sāṅkṛtyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria