सुबन्तावली ?साङ्कृत्यायनी

Roma

स्त्रीएकद्विबहु
प्रथमासाङ्कृत्यायनी साङ्कृत्यायन्यौ साङ्कृत्यायन्यः
सम्बोधनम्साङ्कृत्यायनि साङ्कृत्यायन्यौ साङ्कृत्यायन्यः
द्वितीयासाङ्कृत्यायनीम् साङ्कृत्यायन्यौ साङ्कृत्यायनीः
तृतीयासाङ्कृत्यायन्या साङ्कृत्यायनीभ्याम् साङ्कृत्यायनीभिः
चतुर्थीसाङ्कृत्यायन्यै साङ्कृत्यायनीभ्याम् साङ्कृत्यायनीभ्यः
पञ्चमीसाङ्कृत्यायन्याः साङ्कृत्यायनीभ्याम् साङ्कृत्यायनीभ्यः
षष्ठीसाङ्कृत्यायन्याः साङ्कृत्यायन्योः साङ्कृत्यायनीनाम्
सप्तमीसाङ्कृत्यायन्याम् साङ्कृत्यायन्योः साङ्कृत्यायनीषु

समास साङ्कृत्यायनि साङ्कृत्यायनी

अव्यय ॰साङ्कृत्यायनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria