Declension table of ?sāṅgrāmikavidhijña

Deva

NeuterSingularDualPlural
Nominativesāṅgrāmikavidhijñam sāṅgrāmikavidhijñe sāṅgrāmikavidhijñāni
Vocativesāṅgrāmikavidhijña sāṅgrāmikavidhijñe sāṅgrāmikavidhijñāni
Accusativesāṅgrāmikavidhijñam sāṅgrāmikavidhijñe sāṅgrāmikavidhijñāni
Instrumentalsāṅgrāmikavidhijñena sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñaiḥ
Dativesāṅgrāmikavidhijñāya sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñebhyaḥ
Ablativesāṅgrāmikavidhijñāt sāṅgrāmikavidhijñābhyām sāṅgrāmikavidhijñebhyaḥ
Genitivesāṅgrāmikavidhijñasya sāṅgrāmikavidhijñayoḥ sāṅgrāmikavidhijñānām
Locativesāṅgrāmikavidhijñe sāṅgrāmikavidhijñayoḥ sāṅgrāmikavidhijñeṣu

Compound sāṅgrāmikavidhijña -

Adverb -sāṅgrāmikavidhijñam -sāṅgrāmikavidhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria