सुबन्तावली ?साङ्ग्रामिकविधिज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमासाङ्ग्रामिकविधिज्ञम् साङ्ग्रामिकविधिज्ञे साङ्ग्रामिकविधिज्ञानि
सम्बोधनम्साङ्ग्रामिकविधिज्ञ साङ्ग्रामिकविधिज्ञे साङ्ग्रामिकविधिज्ञानि
द्वितीयासाङ्ग्रामिकविधिज्ञम् साङ्ग्रामिकविधिज्ञे साङ्ग्रामिकविधिज्ञानि
तृतीयासाङ्ग्रामिकविधिज्ञेन साङ्ग्रामिकविधिज्ञाभ्याम् साङ्ग्रामिकविधिज्ञैः
चतुर्थीसाङ्ग्रामिकविधिज्ञाय साङ्ग्रामिकविधिज्ञाभ्याम् साङ्ग्रामिकविधिज्ञेभ्यः
पञ्चमीसाङ्ग्रामिकविधिज्ञात् साङ्ग्रामिकविधिज्ञाभ्याम् साङ्ग्रामिकविधिज्ञेभ्यः
षष्ठीसाङ्ग्रामिकविधिज्ञस्य साङ्ग्रामिकविधिज्ञयोः साङ्ग्रामिकविधिज्ञानाम्
सप्तमीसाङ्ग्रामिकविधिज्ञे साङ्ग्रामिकविधिज्ञयोः साङ्ग्रामिकविधिज्ञेषु

समास साङ्ग्रामिकविधिज्ञ

अव्यय ॰साङ्ग्रामिकविधिज्ञम् ॰साङ्ग्रामिकविधिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria