Declension table of ?sāṅgrāhika

Deva

MasculineSingularDualPlural
Nominativesāṅgrāhikaḥ sāṅgrāhikau sāṅgrāhikāḥ
Vocativesāṅgrāhika sāṅgrāhikau sāṅgrāhikāḥ
Accusativesāṅgrāhikam sāṅgrāhikau sāṅgrāhikān
Instrumentalsāṅgrāhikeṇa sāṅgrāhikābhyām sāṅgrāhikaiḥ sāṅgrāhikebhiḥ
Dativesāṅgrāhikāya sāṅgrāhikābhyām sāṅgrāhikebhyaḥ
Ablativesāṅgrāhikāt sāṅgrāhikābhyām sāṅgrāhikebhyaḥ
Genitivesāṅgrāhikasya sāṅgrāhikayoḥ sāṅgrāhikāṇām
Locativesāṅgrāhike sāṅgrāhikayoḥ sāṅgrāhikeṣu

Compound sāṅgrāhika -

Adverb -sāṅgrāhikam -sāṅgrāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria