सुबन्तावली ?साङ्ग्राहिक

Roma

पुमान्एकद्विबहु
प्रथमासाङ्ग्राहिकः साङ्ग्राहिकौ साङ्ग्राहिकाः
सम्बोधनम्साङ्ग्राहिक साङ्ग्राहिकौ साङ्ग्राहिकाः
द्वितीयासाङ्ग्राहिकम् साङ्ग्राहिकौ साङ्ग्राहिकान्
तृतीयासाङ्ग्राहिकेण साङ्ग्राहिकाभ्याम् साङ्ग्राहिकैः साङ्ग्राहिकेभिः
चतुर्थीसाङ्ग्राहिकाय साङ्ग्राहिकाभ्याम् साङ्ग्राहिकेभ्यः
पञ्चमीसाङ्ग्राहिकात् साङ्ग्राहिकाभ्याम् साङ्ग्राहिकेभ्यः
षष्ठीसाङ्ग्राहिकस्य साङ्ग्राहिकयोः साङ्ग्राहिकाणाम्
सप्तमीसाङ्ग्राहिके साङ्ग्राहिकयोः साङ्ग्राहिकेषु

समास साङ्ग्राहिक

अव्यय ॰साङ्ग्राहिकम् ॰साङ्ग्राहिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria