Declension table of sāḍha

Deva

MasculineSingularDualPlural
Nominativesāḍhaḥ sāḍhau sāḍhāḥ
Vocativesāḍha sāḍhau sāḍhāḥ
Accusativesāḍham sāḍhau sāḍhān
Instrumentalsāḍhena sāḍhābhyām sāḍhaiḥ sāḍhebhiḥ
Dativesāḍhāya sāḍhābhyām sāḍhebhyaḥ
Ablativesāḍhāt sāḍhābhyām sāḍhebhyaḥ
Genitivesāḍhasya sāḍhayoḥ sāḍhānām
Locativesāḍhe sāḍhayoḥ sāḍheṣu

Compound sāḍha -

Adverb -sāḍham -sāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria