Declension table of ?saṃśuṣkāsya

Deva

MasculineSingularDualPlural
Nominativesaṃśuṣkāsyaḥ saṃśuṣkāsyau saṃśuṣkāsyāḥ
Vocativesaṃśuṣkāsya saṃśuṣkāsyau saṃśuṣkāsyāḥ
Accusativesaṃśuṣkāsyam saṃśuṣkāsyau saṃśuṣkāsyān
Instrumentalsaṃśuṣkāsyena saṃśuṣkāsyābhyām saṃśuṣkāsyaiḥ saṃśuṣkāsyebhiḥ
Dativesaṃśuṣkāsyāya saṃśuṣkāsyābhyām saṃśuṣkāsyebhyaḥ
Ablativesaṃśuṣkāsyāt saṃśuṣkāsyābhyām saṃśuṣkāsyebhyaḥ
Genitivesaṃśuṣkāsyasya saṃśuṣkāsyayoḥ saṃśuṣkāsyānām
Locativesaṃśuṣkāsye saṃśuṣkāsyayoḥ saṃśuṣkāsyeṣu

Compound saṃśuṣkāsya -

Adverb -saṃśuṣkāsyam -saṃśuṣkāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria