सुबन्तावली ?संशुष्कास्य

Roma

पुमान्एकद्विबहु
प्रथमासंशुष्कास्यः संशुष्कास्यौ संशुष्कास्याः
सम्बोधनम्संशुष्कास्य संशुष्कास्यौ संशुष्कास्याः
द्वितीयासंशुष्कास्यम् संशुष्कास्यौ संशुष्कास्यान्
तृतीयासंशुष्कास्येन संशुष्कास्याभ्याम् संशुष्कास्यैः संशुष्कास्येभिः
चतुर्थीसंशुष्कास्याय संशुष्कास्याभ्याम् संशुष्कास्येभ्यः
पञ्चमीसंशुष्कास्यात् संशुष्कास्याभ्याम् संशुष्कास्येभ्यः
षष्ठीसंशुष्कास्यस्य संशुष्कास्ययोः संशुष्कास्यानाम्
सप्तमीसंशुष्कास्ये संशुष्कास्ययोः संशुष्कास्येषु

समास संशुष्कास्य

अव्यय ॰संशुष्कास्यम् ॰संशुष्कास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria