Declension table of ?saṃyamavat

Deva

MasculineSingularDualPlural
Nominativesaṃyamavān saṃyamavantau saṃyamavantaḥ
Vocativesaṃyamavan saṃyamavantau saṃyamavantaḥ
Accusativesaṃyamavantam saṃyamavantau saṃyamavataḥ
Instrumentalsaṃyamavatā saṃyamavadbhyām saṃyamavadbhiḥ
Dativesaṃyamavate saṃyamavadbhyām saṃyamavadbhyaḥ
Ablativesaṃyamavataḥ saṃyamavadbhyām saṃyamavadbhyaḥ
Genitivesaṃyamavataḥ saṃyamavatoḥ saṃyamavatām
Locativesaṃyamavati saṃyamavatoḥ saṃyamavatsu

Compound saṃyamavat -

Adverb -saṃyamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria