सुबन्तावली ?संयमवत्

Roma

पुमान्एकद्विबहु
प्रथमासंयमवान् संयमवन्तौ संयमवन्तः
सम्बोधनम्संयमवन् संयमवन्तौ संयमवन्तः
द्वितीयासंयमवन्तम् संयमवन्तौ संयमवतः
तृतीयासंयमवता संयमवद्भ्याम् संयमवद्भिः
चतुर्थीसंयमवते संयमवद्भ्याम् संयमवद्भ्यः
पञ्चमीसंयमवतः संयमवद्भ्याम् संयमवद्भ्यः
षष्ठीसंयमवतः संयमवतोः संयमवताम्
सप्तमीसंयमवति संयमवतोः संयमवत्सु

समास संयमवत्

अव्यय ॰संयमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria