Declension table of ?saṃvanana

Deva

MasculineSingularDualPlural
Nominativesaṃvananaḥ saṃvananau saṃvananāḥ
Vocativesaṃvanana saṃvananau saṃvananāḥ
Accusativesaṃvananam saṃvananau saṃvananān
Instrumentalsaṃvananena saṃvananābhyām saṃvananaiḥ saṃvananebhiḥ
Dativesaṃvananāya saṃvananābhyām saṃvananebhyaḥ
Ablativesaṃvananāt saṃvananābhyām saṃvananebhyaḥ
Genitivesaṃvananasya saṃvananayoḥ saṃvananānām
Locativesaṃvanane saṃvananayoḥ saṃvananeṣu

Compound saṃvanana -

Adverb -saṃvananam -saṃvananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria