सुबन्तावली ?संवनन

Roma

पुमान्एकद्विबहु
प्रथमासंवननः संवननौ संवननाः
सम्बोधनम्संवनन संवननौ संवननाः
द्वितीयासंवननम् संवननौ संवननान्
तृतीयासंवननेन संवननाभ्याम् संवननैः संवननेभिः
चतुर्थीसंवननाय संवननाभ्याम् संवननेभ्यः
पञ्चमीसंवननात् संवननाभ्याम् संवननेभ्यः
षष्ठीसंवननस्य संवननयोः संवननानाम्
सप्तमीसंवनने संवननयोः संवननेषु

समास संवनन

अव्यय ॰संवननम् ॰संवननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria