Declension table of ?santavītvat

Deva

MasculineSingularDualPlural
Nominativesantavītvān santavītvantau santavītvantaḥ
Vocativesantavītvan santavītvantau santavītvantaḥ
Accusativesantavītvantam santavītvantau santavītvataḥ
Instrumentalsantavītvatā santavītvadbhyām santavītvadbhiḥ
Dativesantavītvate santavītvadbhyām santavītvadbhyaḥ
Ablativesantavītvataḥ santavītvadbhyām santavītvadbhyaḥ
Genitivesantavītvataḥ santavītvatoḥ santavītvatām
Locativesantavītvati santavītvatoḥ santavītvatsu

Compound santavītvat -

Adverb -santavītvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria