सुबन्तावली सन्तवीत्वत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सन्तवीत्वान् | सन्तवीत्वन्तौ | सन्तवीत्वन्तः |
सम्बोधनम् | सन्तवीत्वन् | सन्तवीत्वन्तौ | सन्तवीत्वन्तः |
द्वितीया | सन्तवीत्वन्तम् | सन्तवीत्वन्तौ | सन्तवीत्वतः |
तृतीया | सन्तवीत्वता | सन्तवीत्वद्भ्याम् | सन्तवीत्वद्भिः |
चतुर्थी | सन्तवीत्वते | सन्तवीत्वद्भ्याम् | सन्तवीत्वद्भ्यः |
पञ्चमी | सन्तवीत्वतः | सन्तवीत्वद्भ्याम् | सन्तवीत्वद्भ्यः |
षष्ठी | सन्तवीत्वतः | सन्तवीत्वतोः | सन्तवीत्वताम् |
सप्तमी | सन्तवीत्वति | सन्तवीत्वतोः | सन्तवीत्वत्सु |