Declension table of ?santatajvara

Deva

MasculineSingularDualPlural
Nominativesantatajvaraḥ santatajvarau santatajvarāḥ
Vocativesantatajvara santatajvarau santatajvarāḥ
Accusativesantatajvaram santatajvarau santatajvarān
Instrumentalsantatajvareṇa santatajvarābhyām santatajvaraiḥ santatajvarebhiḥ
Dativesantatajvarāya santatajvarābhyām santatajvarebhyaḥ
Ablativesantatajvarāt santatajvarābhyām santatajvarebhyaḥ
Genitivesantatajvarasya santatajvarayoḥ santatajvarāṇām
Locativesantatajvare santatajvarayoḥ santatajvareṣu

Compound santatajvara -

Adverb -santatajvaram -santatajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria