सुबन्तावली ?सन्ततज्वर

Roma

पुमान्एकद्विबहु
प्रथमासन्ततज्वरः सन्ततज्वरौ सन्ततज्वराः
सम्बोधनम्सन्ततज्वर सन्ततज्वरौ सन्ततज्वराः
द्वितीयासन्ततज्वरम् सन्ततज्वरौ सन्ततज्वरान्
तृतीयासन्ततज्वरेण सन्ततज्वराभ्याम् सन्ततज्वरैः सन्ततज्वरेभिः
चतुर्थीसन्ततज्वराय सन्ततज्वराभ्याम् सन्ततज्वरेभ्यः
पञ्चमीसन्ततज्वरात् सन्ततज्वराभ्याम् सन्ततज्वरेभ्यः
षष्ठीसन्ततज्वरस्य सन्ततज्वरयोः सन्ततज्वराणाम्
सप्तमीसन्ततज्वरे सन्ततज्वरयोः सन्ततज्वरेषु

समास सन्ततज्वर

अव्यय ॰सन्ततज्वरम् ॰सन्ततज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria