Declension table of ?santarpaka

Deva

NeuterSingularDualPlural
Nominativesantarpakam santarpake santarpakāṇi
Vocativesantarpaka santarpake santarpakāṇi
Accusativesantarpakam santarpake santarpakāṇi
Instrumentalsantarpakeṇa santarpakābhyām santarpakaiḥ
Dativesantarpakāya santarpakābhyām santarpakebhyaḥ
Ablativesantarpakāt santarpakābhyām santarpakebhyaḥ
Genitivesantarpakasya santarpakayoḥ santarpakāṇām
Locativesantarpake santarpakayoḥ santarpakeṣu

Compound santarpaka -

Adverb -santarpakam -santarpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria