सुबन्तावली ?सन्तर्पक

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्तर्पकम् सन्तर्पके सन्तर्पकाणि
सम्बोधनम्सन्तर्पक सन्तर्पके सन्तर्पकाणि
द्वितीयासन्तर्पकम् सन्तर्पके सन्तर्पकाणि
तृतीयासन्तर्पकेण सन्तर्पकाभ्याम् सन्तर्पकैः
चतुर्थीसन्तर्पकाय सन्तर्पकाभ्याम् सन्तर्पकेभ्यः
पञ्चमीसन्तर्पकात् सन्तर्पकाभ्याम् सन्तर्पकेभ्यः
षष्ठीसन्तर्पकस्य सन्तर्पकयोः सन्तर्पकाणाम्
सप्तमीसन्तर्पके सन्तर्पकयोः सन्तर्पकेषु

समास सन्तर्पक

अव्यय ॰सन्तर्पकम् ॰सन्तर्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria