Declension table of ?santaptahṛdaya

Deva

MasculineSingularDualPlural
Nominativesantaptahṛdayaḥ santaptahṛdayau santaptahṛdayāḥ
Vocativesantaptahṛdaya santaptahṛdayau santaptahṛdayāḥ
Accusativesantaptahṛdayam santaptahṛdayau santaptahṛdayān
Instrumentalsantaptahṛdayena santaptahṛdayābhyām santaptahṛdayaiḥ santaptahṛdayebhiḥ
Dativesantaptahṛdayāya santaptahṛdayābhyām santaptahṛdayebhyaḥ
Ablativesantaptahṛdayāt santaptahṛdayābhyām santaptahṛdayebhyaḥ
Genitivesantaptahṛdayasya santaptahṛdayayoḥ santaptahṛdayānām
Locativesantaptahṛdaye santaptahṛdayayoḥ santaptahṛdayeṣu

Compound santaptahṛdaya -

Adverb -santaptahṛdayam -santaptahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria