सुबन्तावली ?सन्तप्तहृदय

Roma

पुमान्एकद्विबहु
प्रथमासन्तप्तहृदयः सन्तप्तहृदयौ सन्तप्तहृदयाः
सम्बोधनम्सन्तप्तहृदय सन्तप्तहृदयौ सन्तप्तहृदयाः
द्वितीयासन्तप्तहृदयम् सन्तप्तहृदयौ सन्तप्तहृदयान्
तृतीयासन्तप्तहृदयेन सन्तप्तहृदयाभ्याम् सन्तप्तहृदयैः
चतुर्थीसन्तप्तहृदयाय सन्तप्तहृदयाभ्याम् सन्तप्तहृदयेभ्यः
पञ्चमीसन्तप्तहृदयात् सन्तप्तहृदयाभ्याम् सन्तप्तहृदयेभ्यः
षष्ठीसन्तप्तहृदयस्य सन्तप्तहृदययोः सन्तप्तहृदयानाम्
सप्तमीसन्तप्तहृदये सन्तप्तहृदययोः सन्तप्तहृदयेषु

समास सन्तप्तहृदय

अव्यय ॰सन्तप्तहृदयम् ॰सन्तप्तहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria