Declension table of ?santāpakara

Deva

NeuterSingularDualPlural
Nominativesantāpakaram santāpakare santāpakarāṇi
Vocativesantāpakara santāpakare santāpakarāṇi
Accusativesantāpakaram santāpakare santāpakarāṇi
Instrumentalsantāpakareṇa santāpakarābhyām santāpakaraiḥ
Dativesantāpakarāya santāpakarābhyām santāpakarebhyaḥ
Ablativesantāpakarāt santāpakarābhyām santāpakarebhyaḥ
Genitivesantāpakarasya santāpakarayoḥ santāpakarāṇām
Locativesantāpakare santāpakarayoḥ santāpakareṣu

Compound santāpakara -

Adverb -santāpakaram -santāpakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria