सुबन्तावली सन्तापकर

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्तापकरम् सन्तापकरे सन्तापकराणि
सम्बोधनम्सन्तापकर सन्तापकरे सन्तापकराणि
द्वितीयासन्तापकरम् सन्तापकरे सन्तापकराणि
तृतीयासन्तापकरेण सन्तापकराभ्याम् सन्तापकरैः
चतुर्थीसन्तापकराय सन्तापकराभ्याम् सन्तापकरेभ्यः
पञ्चमीसन्तापकरात् सन्तापकराभ्याम् सन्तापकरेभ्यः
षष्ठीसन्तापकरस्य सन्तापकरयोः सन्तापकराणाम्
सप्तमीसन्तापकरे सन्तापकरयोः सन्तापकरेषु

समास सन्तापकर

अव्यय ॰सन्तापकरम् ॰सन्तापकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria