Declension table of ?saṃstutaprāya

Deva

MasculineSingularDualPlural
Nominativesaṃstutaprāyaḥ saṃstutaprāyau saṃstutaprāyāḥ
Vocativesaṃstutaprāya saṃstutaprāyau saṃstutaprāyāḥ
Accusativesaṃstutaprāyam saṃstutaprāyau saṃstutaprāyān
Instrumentalsaṃstutaprāyeṇa saṃstutaprāyābhyām saṃstutaprāyaiḥ saṃstutaprāyebhiḥ
Dativesaṃstutaprāyāya saṃstutaprāyābhyām saṃstutaprāyebhyaḥ
Ablativesaṃstutaprāyāt saṃstutaprāyābhyām saṃstutaprāyebhyaḥ
Genitivesaṃstutaprāyasya saṃstutaprāyayoḥ saṃstutaprāyāṇām
Locativesaṃstutaprāye saṃstutaprāyayoḥ saṃstutaprāyeṣu

Compound saṃstutaprāya -

Adverb -saṃstutaprāyam -saṃstutaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria