सुबन्तावली ?संस्तुतप्राय

Roma

पुमान्एकद्विबहु
प्रथमासंस्तुतप्रायः संस्तुतप्रायौ संस्तुतप्रायाः
सम्बोधनम्संस्तुतप्राय संस्तुतप्रायौ संस्तुतप्रायाः
द्वितीयासंस्तुतप्रायम् संस्तुतप्रायौ संस्तुतप्रायान्
तृतीयासंस्तुतप्रायेण संस्तुतप्रायाभ्याम् संस्तुतप्रायैः संस्तुतप्रायेभिः
चतुर्थीसंस्तुतप्रायाय संस्तुतप्रायाभ्याम् संस्तुतप्रायेभ्यः
पञ्चमीसंस्तुतप्रायात् संस्तुतप्रायाभ्याम् संस्तुतप्रायेभ्यः
षष्ठीसंस्तुतप्रायस्य संस्तुतप्राययोः संस्तुतप्रायाणाम्
सप्तमीसंस्तुतप्राये संस्तुतप्राययोः संस्तुतप्रायेषु

समास संस्तुतप्राय

अव्यय ॰संस्तुतप्रायम् ॰संस्तुतप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria