Declension table of ?saṃstārapaṅkti

Deva

FeminineSingularDualPlural
Nominativesaṃstārapaṅktiḥ saṃstārapaṅktī saṃstārapaṅktayaḥ
Vocativesaṃstārapaṅkte saṃstārapaṅktī saṃstārapaṅktayaḥ
Accusativesaṃstārapaṅktim saṃstārapaṅktī saṃstārapaṅktīḥ
Instrumentalsaṃstārapaṅktyā saṃstārapaṅktibhyām saṃstārapaṅktibhiḥ
Dativesaṃstārapaṅktyai saṃstārapaṅktaye saṃstārapaṅktibhyām saṃstārapaṅktibhyaḥ
Ablativesaṃstārapaṅktyāḥ saṃstārapaṅkteḥ saṃstārapaṅktibhyām saṃstārapaṅktibhyaḥ
Genitivesaṃstārapaṅktyāḥ saṃstārapaṅkteḥ saṃstārapaṅktyoḥ saṃstārapaṅktīnām
Locativesaṃstārapaṅktyām saṃstārapaṅktau saṃstārapaṅktyoḥ saṃstārapaṅktiṣu

Compound saṃstārapaṅkti -

Adverb -saṃstārapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria