सुबन्तावली ?संस्तारपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमासंस्तारपङ्क्तिः संस्तारपङ्क्ती संस्तारपङ्क्तयः
सम्बोधनम्संस्तारपङ्क्ते संस्तारपङ्क्ती संस्तारपङ्क्तयः
द्वितीयासंस्तारपङ्क्तिम् संस्तारपङ्क्ती संस्तारपङ्क्तीः
तृतीयासंस्तारपङ्क्त्या संस्तारपङ्क्तिभ्याम् संस्तारपङ्क्तिभिः
चतुर्थीसंस्तारपङ्क्त्यै संस्तारपङ्क्तये संस्तारपङ्क्तिभ्याम् संस्तारपङ्क्तिभ्यः
पञ्चमीसंस्तारपङ्क्त्याः संस्तारपङ्क्तेः संस्तारपङ्क्तिभ्याम् संस्तारपङ्क्तिभ्यः
षष्ठीसंस्तारपङ्क्त्याः संस्तारपङ्क्तेः संस्तारपङ्क्त्योः संस्तारपङ्क्तीनाम्
सप्तमीसंस्तारपङ्क्त्याम् संस्तारपङ्क्तौ संस्तारपङ्क्त्योः संस्तारपङ्क्तिषु

समास संस्तारपङ्क्ति

अव्यय ॰संस्तारपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria