Declension table of ?saṃskārakaustubha

Deva

MasculineSingularDualPlural
Nominativesaṃskārakaustubhaḥ saṃskārakaustubhau saṃskārakaustubhāḥ
Vocativesaṃskārakaustubha saṃskārakaustubhau saṃskārakaustubhāḥ
Accusativesaṃskārakaustubham saṃskārakaustubhau saṃskārakaustubhān
Instrumentalsaṃskārakaustubhena saṃskārakaustubhābhyām saṃskārakaustubhaiḥ saṃskārakaustubhebhiḥ
Dativesaṃskārakaustubhāya saṃskārakaustubhābhyām saṃskārakaustubhebhyaḥ
Ablativesaṃskārakaustubhāt saṃskārakaustubhābhyām saṃskārakaustubhebhyaḥ
Genitivesaṃskārakaustubhasya saṃskārakaustubhayoḥ saṃskārakaustubhānām
Locativesaṃskārakaustubhe saṃskārakaustubhayoḥ saṃskārakaustubheṣu

Compound saṃskārakaustubha -

Adverb -saṃskārakaustubham -saṃskārakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria