सुबन्तावली ?संस्कारकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमासंस्कारकौस्तुभः संस्कारकौस्तुभौ संस्कारकौस्तुभाः
सम्बोधनम्संस्कारकौस्तुभ संस्कारकौस्तुभौ संस्कारकौस्तुभाः
द्वितीयासंस्कारकौस्तुभम् संस्कारकौस्तुभौ संस्कारकौस्तुभान्
तृतीयासंस्कारकौस्तुभेन संस्कारकौस्तुभाभ्याम् संस्कारकौस्तुभैः संस्कारकौस्तुभेभिः
चतुर्थीसंस्कारकौस्तुभाय संस्कारकौस्तुभाभ्याम् संस्कारकौस्तुभेभ्यः
पञ्चमीसंस्कारकौस्तुभात् संस्कारकौस्तुभाभ्याम् संस्कारकौस्तुभेभ्यः
षष्ठीसंस्कारकौस्तुभस्य संस्कारकौस्तुभयोः संस्कारकौस्तुभानाम्
सप्तमीसंस्कारकौस्तुभे संस्कारकौस्तुभयोः संस्कारकौस्तुभेषु

समास संस्कारकौस्तुभ

अव्यय ॰संस्कारकौस्तुभम् ॰संस्कारकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria