Declension table of ?saṃskārādimat

Deva

MasculineSingularDualPlural
Nominativesaṃskārādimān saṃskārādimantau saṃskārādimantaḥ
Vocativesaṃskārādiman saṃskārādimantau saṃskārādimantaḥ
Accusativesaṃskārādimantam saṃskārādimantau saṃskārādimataḥ
Instrumentalsaṃskārādimatā saṃskārādimadbhyām saṃskārādimadbhiḥ
Dativesaṃskārādimate saṃskārādimadbhyām saṃskārādimadbhyaḥ
Ablativesaṃskārādimataḥ saṃskārādimadbhyām saṃskārādimadbhyaḥ
Genitivesaṃskārādimataḥ saṃskārādimatoḥ saṃskārādimatām
Locativesaṃskārādimati saṃskārādimatoḥ saṃskārādimatsu

Compound saṃskārādimat -

Adverb -saṃskārādimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria