सुबन्तावली ?संस्कारादिमत्

Roma

पुमान्एकद्विबहु
प्रथमासंस्कारादिमान् संस्कारादिमन्तौ संस्कारादिमन्तः
सम्बोधनम्संस्कारादिमन् संस्कारादिमन्तौ संस्कारादिमन्तः
द्वितीयासंस्कारादिमन्तम् संस्कारादिमन्तौ संस्कारादिमतः
तृतीयासंस्कारादिमता संस्कारादिमद्भ्याम् संस्कारादिमद्भिः
चतुर्थीसंस्कारादिमते संस्कारादिमद्भ्याम् संस्कारादिमद्भ्यः
पञ्चमीसंस्कारादिमतः संस्कारादिमद्भ्याम् संस्कारादिमद्भ्यः
षष्ठीसंस्कारादिमतः संस्कारादिमतोः संस्कारादिमताम्
सप्तमीसंस्कारादिमति संस्कारादिमतोः संस्कारादिमत्सु

समास संस्कारादिमत्

अव्यय ॰संस्कारादिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria