Declension table of ?saṃsaktavadanāśvāsa

Deva

NeuterSingularDualPlural
Nominativesaṃsaktavadanāśvāsam saṃsaktavadanāśvāse saṃsaktavadanāśvāsāni
Vocativesaṃsaktavadanāśvāsa saṃsaktavadanāśvāse saṃsaktavadanāśvāsāni
Accusativesaṃsaktavadanāśvāsam saṃsaktavadanāśvāse saṃsaktavadanāśvāsāni
Instrumentalsaṃsaktavadanāśvāsena saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsaiḥ
Dativesaṃsaktavadanāśvāsāya saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsebhyaḥ
Ablativesaṃsaktavadanāśvāsāt saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsebhyaḥ
Genitivesaṃsaktavadanāśvāsasya saṃsaktavadanāśvāsayoḥ saṃsaktavadanāśvāsānām
Locativesaṃsaktavadanāśvāse saṃsaktavadanāśvāsayoḥ saṃsaktavadanāśvāseṣu

Compound saṃsaktavadanāśvāsa -

Adverb -saṃsaktavadanāśvāsam -saṃsaktavadanāśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria