सुबन्तावली ?संसक्तवदनाश्वास

Roma

नपुंसकम्एकद्विबहु
प्रथमासंसक्तवदनाश्वासम् संसक्तवदनाश्वासे संसक्तवदनाश्वासानि
सम्बोधनम्संसक्तवदनाश्वास संसक्तवदनाश्वासे संसक्तवदनाश्वासानि
द्वितीयासंसक्तवदनाश्वासम् संसक्तवदनाश्वासे संसक्तवदनाश्वासानि
तृतीयासंसक्तवदनाश्वासेन संसक्तवदनाश्वासाभ्याम् संसक्तवदनाश्वासैः
चतुर्थीसंसक्तवदनाश्वासाय संसक्तवदनाश्वासाभ्याम् संसक्तवदनाश्वासेभ्यः
पञ्चमीसंसक्तवदनाश्वासात् संसक्तवदनाश्वासाभ्याम् संसक्तवदनाश्वासेभ्यः
षष्ठीसंसक्तवदनाश्वासस्य संसक्तवदनाश्वासयोः संसक्तवदनाश्वासानाम्
सप्तमीसंसक्तवदनाश्वासे संसक्तवदनाश्वासयोः संसक्तवदनाश्वासेषु

समास संसक्तवदनाश्वास

अव्यय ॰संसक्तवदनाश्वासम् ॰संसक्तवदनाश्वासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria