Declension table of ?saṃsāraśrāntacitta

Deva

NeuterSingularDualPlural
Nominativesaṃsāraśrāntacittam saṃsāraśrāntacitte saṃsāraśrāntacittāni
Vocativesaṃsāraśrāntacitta saṃsāraśrāntacitte saṃsāraśrāntacittāni
Accusativesaṃsāraśrāntacittam saṃsāraśrāntacitte saṃsāraśrāntacittāni
Instrumentalsaṃsāraśrāntacittena saṃsāraśrāntacittābhyām saṃsāraśrāntacittaiḥ
Dativesaṃsāraśrāntacittāya saṃsāraśrāntacittābhyām saṃsāraśrāntacittebhyaḥ
Ablativesaṃsāraśrāntacittāt saṃsāraśrāntacittābhyām saṃsāraśrāntacittebhyaḥ
Genitivesaṃsāraśrāntacittasya saṃsāraśrāntacittayoḥ saṃsāraśrāntacittānām
Locativesaṃsāraśrāntacitte saṃsāraśrāntacittayoḥ saṃsāraśrāntacitteṣu

Compound saṃsāraśrāntacitta -

Adverb -saṃsāraśrāntacittam -saṃsāraśrāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria