सुबन्तावली ?संसारश्रान्तचित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासंसारश्रान्तचित्तम् संसारश्रान्तचित्ते संसारश्रान्तचित्तानि
सम्बोधनम्संसारश्रान्तचित्त संसारश्रान्तचित्ते संसारश्रान्तचित्तानि
द्वितीयासंसारश्रान्तचित्तम् संसारश्रान्तचित्ते संसारश्रान्तचित्तानि
तृतीयासंसारश्रान्तचित्तेन संसारश्रान्तचित्ताभ्याम् संसारश्रान्तचित्तैः
चतुर्थीसंसारश्रान्तचित्ताय संसारश्रान्तचित्ताभ्याम् संसारश्रान्तचित्तेभ्यः
पञ्चमीसंसारश्रान्तचित्तात् संसारश्रान्तचित्ताभ्याम् संसारश्रान्तचित्तेभ्यः
षष्ठीसंसारश्रान्तचित्तस्य संसारश्रान्तचित्तयोः संसारश्रान्तचित्तानाम्
सप्तमीसंसारश्रान्तचित्ते संसारश्रान्तचित्तयोः संसारश्रान्तचित्तेषु

समास संसारश्रान्तचित्त

अव्यय ॰संसारश्रान्तचित्तम् ॰संसारश्रान्तचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria