Declension table of ?saṃrambharūkṣa

Deva

MasculineSingularDualPlural
Nominativesaṃrambharūkṣaḥ saṃrambharūkṣau saṃrambharūkṣāḥ
Vocativesaṃrambharūkṣa saṃrambharūkṣau saṃrambharūkṣāḥ
Accusativesaṃrambharūkṣam saṃrambharūkṣau saṃrambharūkṣān
Instrumentalsaṃrambharūkṣeṇa saṃrambharūkṣābhyām saṃrambharūkṣaiḥ saṃrambharūkṣebhiḥ
Dativesaṃrambharūkṣāya saṃrambharūkṣābhyām saṃrambharūkṣebhyaḥ
Ablativesaṃrambharūkṣāt saṃrambharūkṣābhyām saṃrambharūkṣebhyaḥ
Genitivesaṃrambharūkṣasya saṃrambharūkṣayoḥ saṃrambharūkṣāṇām
Locativesaṃrambharūkṣe saṃrambharūkṣayoḥ saṃrambharūkṣeṣu

Compound saṃrambharūkṣa -

Adverb -saṃrambharūkṣam -saṃrambharūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria