सुबन्तावली ?संरम्भरूक्ष

Roma

पुमान्एकद्विबहु
प्रथमासंरम्भरूक्षः संरम्भरूक्षौ संरम्भरूक्षाः
सम्बोधनम्संरम्भरूक्ष संरम्भरूक्षौ संरम्भरूक्षाः
द्वितीयासंरम्भरूक्षम् संरम्भरूक्षौ संरम्भरूक्षान्
तृतीयासंरम्भरूक्षेण संरम्भरूक्षाभ्याम् संरम्भरूक्षैः संरम्भरूक्षेभिः
चतुर्थीसंरम्भरूक्षाय संरम्भरूक्षाभ्याम् संरम्भरूक्षेभ्यः
पञ्चमीसंरम्भरूक्षात् संरम्भरूक्षाभ्याम् संरम्भरूक्षेभ्यः
षष्ठीसंरम्भरूक्षस्य संरम्भरूक्षयोः संरम्भरूक्षाणाम्
सप्तमीसंरम्भरूक्षे संरम्भरूक्षयोः संरम्भरूक्षेषु

समास संरम्भरूक्ष

अव्यय ॰संरम्भरूक्षम् ॰संरम्भरूक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria